B 384-23 Vasantapañcamīpūjāvidhi
Manuscript culture infobox
Filmed in: B 384/23
Title: Vasantapañcamīkṛtya
Dimensions: 22.4 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/512
Remarks: or/and Vasantapañcamīpūjāvidhi; A 1151/18
This MS was retaken. The information given below is from A 1151/18. Some small information (Date of copying, Exposures etc.) might be different in B 384/23.
Reel No. B 384/23 = A 1151/18
Inventory No. 85505 = New
Title Vasantapañcamīpūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.4 x 9.5 cm
Binding Hole(s)
Folios 7
Lines per Page 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation va. pū. also vaṃ. ta. pū. and in the lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/512
Manuscript Features
Excerpts
Beginning
atha vasaṃtapaṃcamīpūjāvidhiḥ || ||
śuddhāsane upaviśya dīpaṃ prajvālyaācamya pūrvābhimukho bhūtvā tilakuśajalāny ādāya adyeha mamaitajjanmani niṣkaṃṭakarājyabhogyatvadhanadhānyavāptitvaputrapautrādisamanvitabhogāvāptikāmanayā brāhmaṇadvārā dīpagaṇeśakalaśasthāpanapūjanapāṃcāyatanapaṃcalokapālanavagraha-adhidevatāpratyadhidevatāṣaṭrāgaratikāma-ṛturājavaṃsatadaśadikpālapūjanapūrvakavasaṃtarāgaśravaṇam ahaṃ kariṣye iti saṃkalpa[ḥ] | (fol. 1v1–5)
End
yāṃtu devagaṇā iti devān visṛjya arghabhra[[ma]]ṇaṃ kṛtvā kāyena vāceti paṭhet | tataḥ śāṃtikalaśodakena yajamānam abhiṣiṃceyuḥ | brāhmaṇā āśīrvādān dadyuḥ | rājā brāhmaṇān bhojayitvā tato māgadhavaṃdikubjāṃdhabadhiradīnānāthayācakādīn saṃtoṣya svayaṃ hṛṣṭamanā baṃdhuvargaiḥ saha bhuṃjīta || (fol. 7r2–5)
Colophon
iti paṃcamīkṛtyam śubhaṃ (fol. 7r5)
Microfilm Details
Reel No. B 384/23
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 06-09-2011
Bibliography