B 384-23 Vasantapañcamīpūjāvidhi

Manuscript culture infobox

Filmed in: B 384/23
Title: Vasantapañcamīkṛtya
Dimensions: 22.4 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/512
Remarks: or/and Vasantapañcamīpūjāvidhi; A 1151/18

This MS was retaken. The information given below is from A 1151/18. Some small information (Date of copying, Exposures etc.) might be different in B 384/23.


Reel No. B 384/23 = A 1151/18

Inventory No. 85505 = New

Title Vasantapañcamīpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.4 x 9.5 cm

Binding Hole(s)

Folios 7

Lines per Page 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation va. pū. also vaṃ. ta. pū. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/512

Manuscript Features

Excerpts

Beginning

atha vasaṃtapaṃcamīpūjāvidhiḥ || ||

śuddhāsane upaviśya dīpaṃ prajvālyaācamya pūrvābhimukho bhūtvā tilakuśajalāny ādāya adyeha mamaitajjanmani niṣkaṃṭakarājyabhogyatvadhanadhānyavāptitvaputrapautrādisamanvitabhogāvāptikāmanayā brāhmaṇadvārā dīpagaṇeśakalaśasthāpanapūjanapāṃcāyatanapaṃcalokapālanavagraha-adhidevatāpratyadhidevatāṣaṭrāgaratikāma-ṛturājavaṃsatadaśadikpālapūjanapūrvakavasaṃtarāgaśravaṇam ahaṃ kariṣye iti saṃkalpa[ḥ] | (fol. 1v1–5)


End

yāṃtu devagaṇā iti devān visṛjya arghabhra[[ma]]ṇaṃ kṛtvā kāyena vāceti paṭhet | tataḥ śāṃtikalaśodakena yajamānam abhiṣiṃceyuḥ | brāhmaṇā āśīrvādān dadyuḥ | rājā brāhmaṇān bhojayitvā tato māgadhavaṃdikubjāṃdhabadhiradīnānāthayācakādīn saṃtoṣya svayaṃ hṛṣṭamanā baṃdhuvargaiḥ saha bhuṃjīta || (fol. 7r2–5)


Colophon

iti paṃcamīkṛtyam śubhaṃ (fol. 7r5)

Microfilm Details

Reel No. B 384/23

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 06-09-2011

Bibliography